How Much You Need To Expect You'll Pay For A Good baglamukhi sadhna

Wiki Article



हेमाभाङ्ग-रुचिं शशाङ्क-मुकुटां स्रक्-चम्पक-स्र्ग -युताम्!

प्रेतस्थां बगला-मुखीं भगवतीं कारुण्य-रूपां भजे ।।

जिह्वाग्रमादाय करेण देवीम्, वामेन शत्रून् परि-पीडयन्तीम् ।

पाणिभ्यां वैरि-जिह्वामध उपरि-गदां विभ्रतीं तत्पराभ्याम् ।

१२. ॐ ह्लीं श्रीं ऐं श्रीकाल-कर्षिण्यै नमः-अधरोष्ठे (नीचे के ओंठ में) ।

चन्द्रोद्-भासित-मूर्धजां रिपु-रसां मुण्डाक्ष-माला-कराम् ।

हस्ताभ्यां पाशमुच्चैरध उदित-वरां वेद-बाहुं भवानीम् ।।

It is usually employed for protection towards enemies and unfavorable energies. The exercise of Baglamukhi Shabar Mantra Sadhana is likewise considered to help you in attaining spiritual growth and enlightenment.

१२. श्रीभग-वाहायै नमः ऐश्वर्य-प्रदात्री-शक्ति more info को नमस्कार।

वन्दे स्वर्णाभ-वर्णां मणि-गण-विलसद्धेम- सिंहासनस्थाम् ।

श्री – सिंहासन – मौलि-पातित-रिपुं प्रेतासनाध्यासिनीम् ।।

ऋषि श्रीवशिष्ठ द्वारा उपासिता श्रीबगला-मुखी

११. श्रीभग-मालायै नमः ऐश्वर्य-धात्री-शक्ति को नमस्कार।

लसत् – कनक- चम्पक-द्युतिमदिन्दु – बिम्बाननाम् ।।

Report this wiki page